MahamrityunjayaStotram | महामृत्युंजयस्तोत्रम् With PDF

Download PDF

।। मार्कण्डेयप्रोक्तमृत्युशमन महामृत्युंजयस्तोत्रम् ।।

ॐ नमश्शिवाय
“ॐ अस्य श्रीसदाशिवस्तोत्रमन्त्रस्य मार्कण्डेय ऋषि: अनुष्टुप् छन्द: श्रीसदाशिवो देवता गौरी शक्ति: मम समस्तमृत्युशान्त्यर्थे जपे विनियोग:।”

विनियोगानन्तरम् 
” ॐ नम: शिवाय “

।। मृत्युञ्जयस्तोत्रम् ।।

रत्नसानुशरासनं रजताद्रिश्रृंगनिकेतनं
शिण्जिनीकृतपन्नगेश्वरमच्युतानलसायकम्।
क्षिप्रदग्धपुरत्रयं त्रिदशालयैरभिवन्दितम्
 चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ।।१।।

पंचपादपपुष्पगन्धिपदाम्बुजव्दयशोभितं
भाललोचनजातपावकदग्धमन्मथविग्रहम्।।
भस्मदिग्धकलेवरं भवनाशिनं भवमव्ययं 
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ।।२।।

मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं 
पंकजनासनपद्मलोचनपूजिताड़् घ्रिसरोरुहम्।
देवसिद्धतरंगिणीकरसिक्तशीतजटाधरं 
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ।।३।।

कुण्डलीकृतकुण्डलीश्वरककुण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम्।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं –
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम:।।४।।

यक्षराजसखं भगक्षिहरं भुजंगविभूषणं 
शैलराजसुतापरिष्कृतचारुवामकलेवरम्।
क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं 
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम:।।५।।

भेषजं भवरोगिणामखिलापदामपहारिणं 
दक्षयज्ञविनाशिनं त्रिगुणात्मकं त्रिविलोचनम्।
भुक्तिमुक्तिफलप्रदं निखिलाघसंघनिबर्हणं 
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम:।।६।।

भक्तवत्सलमर्चतां निधिमक्षयं हरिदम्बरं-
सर्वभूतपतिं परात्परमप्रमेयमनूपमम्।
भूमिवारिनभोहुताशनसोमपालितस्वाकृतिं –
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम:।।७।।

विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं-
संहरन्तमथ प्रपंचमशेषलोकनिवासिनम्।
क्रीडयन्तमहर्निशं गणनाथयूथसमावृतं-
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम:।।८।।

रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम्।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति।।९।।

कालकण्ठं कलामूर्तिं कालाग्निं कालनाशनम्।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति।।१०।।

नीलकण्ठं विरुपाक्षं निर्मलं निरुपद्रवम्।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति।।११।।

वामदेवं महादेवं लोकनाथं जगद्गुरुम्।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति।।१२।।

देवदेवं जगन्नाथं देवेशमृषभध्वजम्।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति।।१३।।

अनन्तमव्ययं शान्तमक्षमालाधारं हरम्।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति।।१४।।

आनन्दं परमं नित्यं कैवल्यपदकारणम्।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति।।१५।।

स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारिणम्।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति।।१६।।

।। इति मार्कण्डेयप्रोक्तमृत्युशमनमहामृत्युंजयस्तोत्रम् ।।